Ganapati Atharvashirsha (अथर्वशीर्ष आणि अथर्वशीर्ष पठण)

This podcast is about one unusual recording in the voice of Lata Mangeshkar & Datta Davjekar, recorded around 1970 but not released commercially. It is Ganapati Atharvashirsha (अथर्वशीर्ष). It gives a peace of mind to the listeners.--------------------------------------------------------------------------------------------------------------------------------------------------------------------ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि। त्वमेव केवलं कर्तासि। त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्तासि।त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्माऽसि नित्यं।।१।।ऋतं वच्मि। सत्यं वच्मि ।।२।।अव त्वं माम्। अव वक्तारंम्। अव श्रोतारम्। अव दातारम्।अवधातारम्। अवानूचानमव शिष्यम्। अव पश्चातात्। अव पुरस्तात्।अवोत्तरात्तात्। अव दक्षिणात्तात्। अवचोर्ध्वात्तात्। अवाधरात्तात्।सर्वतो मां पाहि-पाहि समंतात् ।।३।।त्वं वाङ्मायस्त्वं चिन्मय:। त्वमानंदमसयस्त्वं ब्रह्ममय:।त्वं सच्चिदानंदाद्वितीयोसि। त्वं प्रत्यक्षं ब्रह्मासि।त्वं ज्ञानमयो विज्ञानमयोसि ।।४।।सर्वं जगदिदं त्वत्तो जयाते। सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोन लोनिलो नभ:। त्वं चत्वारि वाक्पदानि ।।५।।त्वं गुणत्रयातीत:। त्वं अवस्थात्रयातीत:। त्वं देहत्रयातीत: । त्वं कालत्रयातीत: । त्वं मूलाधार स्थितोसि नित्यं। त्वं शक्तित्रयात्मक: । त्वां योगिनो ध्यायंति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रूद्रस्त्वमिद्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वंब्रह्मभूर्भुव:स्वरोम् ।।६।।गणार्दि पूर्वमुच्चार्य वर्णादिं तदनंतरम्। अनुस्वार: परतर:। अर्धेन्दुलसितं। तारेण ऋद्धं। एतत्तव मनुस्वरूपम्। गकार: पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चान्त्यरूप्म। बिन्दुरूत्तररूपम्। नाद: संधानम्। संहितासंधि:। सैषा गणेश विद्या। गणकऋषि: निचृद्गायत्री च्छंद:। गणपतिर्देवता। ॐ गं गणपतये नम:।।७।।एकदंताय विद्महे। वक्रतुण्डाय धीमहि। तन्नोदंती: प्रचोदयात।।८।।एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्। रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम्। रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्। रक्तगंधानु लिप्तांगं रक्तपुष्पै: सुपुजितम्। भक्तानुकंपिनं देवं जगत्कारणमच्युतम्। आविर्भूतं च सृष्टयादौ प्रकृ‍ते: पुरुषात्परम्।एवं ध्यायति यो नित्यं स योगी योगिनां वर: ।।९।।नमो व्रातपतये। नमो गणपतये नम: प्रमथपतये।नमस्तेऽस्तु लंबोदरा यैकदंताय। विघ्ननाशिने शिवसुताय।श्रीवरदमूर्तये नमो नम:।।१०।।============================================================================================ThanksDr. Suresh Chandvankar, Mumbai Indiachandvankar.suresh@gmail.comCell - +919920813336

2356 232

Suggested Podcasts

Googlers for Ending Forced Arb

Nicole Rafiee, Jake Thatcher

Acres of Timber

Iron Paradise Fitness

Stephanie Dodier

nick minnerath

Intercollegiate Tennis Association

KHWAHISH ISRANI