दक्षिणमूर्ती वर्णमाला स्तोत्र

Asha R. दक्षिणामूर्ति-वर्णमाला-स्तोत्रम्ओमित्येतद्यस्य बुधैर्नाम गृहीतंयद्भासेदं भाति समस्तं वियदादि ।यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १ ॥omityetadyasya budhairnāma gṛhītaṃyadbhāsedaṃ bhāti samastaṃ viyadādi ;yasyājñātaḥ svasvapadasthā vidhimukhyā-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 1 .नम्राङ्गाणां भक्तिमतां यं पुरुषार्था-न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।पादाम्भोजाधस्तनितापस्मृतिमीशंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २ ॥namrāṅgāṇāṃ bhaktimatāṃ yaṃ puruṣārthā-ndatvā kṣipraṃ hanti ca tatsarvavipattīḥ ;pādāmbhojādhastanitāpasmṛtimīśaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 2 .मोहध्वस्त्यै वैणिकवैयासिकिमुख्याःसंविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥mohadhvastyai vaiṇikavaiyāsikimukhyāḥsaṃvinmudrāpustakavīṇākṣaguṇānyam ;hastāmbhojairbibhratamārādhitavanta-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 3 .भद्रारूढं भद्रदमाराधयितॄणांभक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४ ॥bhadrārūḍhaṃ bhadradamārādhayitR^īṇāṃbhaktiśraddhāpūrvakamīśaṃ praṇamanti ;ādityā yaṃ vāñchitasiddhyai karuṇābdhiṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 4 .गर्भान्तःस्थाः प्राणिन एते भवपाश-च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५ ॥garbhāntaḥsthāḥ prāṇina ete bhavapāśa-cchede dakṣaṃ niścitavantaḥ śaraṇaṃ yam ;ārādhyāṅghriprasphuradambhoruhayugmaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 5 .वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा-द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।सेवन्तेऽध्यासीनमनन्तं वटमूलंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६ ॥vaktraṃ dhanyāḥ saṃsṛtivārdheratimātrā-dbhītāḥ santaḥ pūrṇaśaśāṅkadyuti yasya ;sevante’dhyāsīnamanantaṃ vaṭamūlaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 6 .तेजःस्तोमैरङ्गदसङ्घट्टितभास्व-न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः ।तेजोमूर्तिं स्वानिलतेजःप्रमुखाब्धिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७ ॥tejaḥstomairaṅgadasaṅghaṭṭitabhāsva-nmāṇikyotthairbhāsitaviśvo rucirairyaḥ ;tejomūrtiṃ svānilatejaḥpramukhābdhiṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 7 .दध्याज्यादिद्रव्यककर्माण्यखिलानित्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।यज्जिज्ञासांरूपफलार्थी क्षितिदेव-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८ ॥dadhyājyādidravyakakarmāṇyakhilānityaktvā kāṅkṣāṃ karmaphaleṣvatra karoti ;yajjijñāsāṃrūpaphalārthī kṣitideva-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 8 .क्षिप्रं लोके यं भजमानः पृथुपुण्यःप्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः ।प्रत्यग्भूतं ब्रह्म परं सन् रमते चतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९ ॥kṣipraṃ loke yaṃ bhajamānaḥ pṛthupuṇyaḥpradhvastādhiḥ projjhitasaṃsṛtyakhilārtiḥ ;pratyagbhūtaṃ brahma paraṃ san ramate cataṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 9 .णानेत्येवं यन्मनुमध्यस्थितवर्णा-न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः ।मोदन्ते सम्प्राप्तसमस्तश्रुतितन्त्रा-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १० ॥ṇānetyevaṃ yanmanumadhyasthitavarṇā-nbhaktāḥ kāle varṇagṛhītyai prajapantaḥ ;modante samprāptasamastaśrutitantrā-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 10 .मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।यस्याभ्राभाहासविधौ दक्षशिरोधि-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११ ॥mūrtiśchāyānirjitamandākinikunda-prāleyāmbhorāśisudhābhūtisurebhā ;yasyābhrābhāhāsavidhau dakṣaśirodhi-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 11 .तप्तस्वर्णच्छायजटाजूटकटाह-प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ।नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२ ॥taptasvarṇacchāyajaṭājūṭakaṭāha-prodyadvīcīvallivirājatsurasindhum ;nityaṃ sūkṣmaṃ nityanirastākhiladoṣaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 12 .येन ज्ञातेनैव समस्तं विदितं स्या-द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।यं प्राप्तानां नास्ति परं प्राप्यमनादिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३ ॥yena jñātenaiva samastaṃ viditaṃ syā-dyasmādanyadvastu jagatyāṃ śaśaśṛṅgam ;yaṃ prāptānāṃ nāsti paraṃ prāpyamanādiṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 13 .मत्तो मारो यस्य ललाटाक्षिभवाग्नि-स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः ।तद्भस्मासीद्यस्य सुजातः पटवास-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४ ॥matto māro yasya lalāṭākṣibhavāgni-sphūrjatkīlaproṣitabhasmīkṛtadehaḥ ;tadbhasmāsīdyasya sujātaḥ paṭavāsa-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 14 .ह्यम्भोराशौ संसृतिरूपे लुठतां त-त्पारं गन्तुं यत्पदभक्तिर्दृढनौका ।सर्वाराध्यं सर्वगमानन्दपयोधिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५ ॥hyambhorāśau saṃsṛtirūpe luṭhatāṃ ta-tpāraṃ gantuṃ yatpadabhaktirdṛḍhanaukā ;sarvārādhyaṃ sarvagamānandapayodhiṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 15 .मेधावी स्यादिन्दुवतंसं धृतवीणंकर्पूराभं पुस्तकहस्तं कमलाक्षम् ।चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६ ॥medhāvī syādinduvataṃsaṃ dhṛtavīṇaṃkarpūrābhaṃ pustakahastaṃ kamalākṣam ;citte dhyāyanyasya vapurdrāṅnimiṣārdhaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 16 .धाम्नां धाम प्रौढरुचीनां परमं य-त्सूर्यादीनां यस्य स हेतुर्जगदादेः ।एतावान्यो यस्य न सर्वेश्वरमीड्यंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥dhāmnāṃ dhāma prauḍharucīnāṃ paramaṃ ya-tsūryādīnāṃ yasya sa heturjagadādeḥ ;etāvānyo yasya na sarveśvaramīḍyaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 17 .प्रत्याहारप्राणनिरोधादिसमर्थै-र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।स्वात्मात्वेन ज्ञायत एव त्वरया य-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥pratyāhāraprāṇanirodhādisamarthai-rbhaktairdāntaiḥ saṃyatacittairyatamānaiḥ ;svātmātvena jñāyata eva tvarayā ya-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 18 .ज्ञांशीभूतान्प्राणिन एतान्फलदाताचित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि ।कृत्ये देवः प्राक्तनकर्मानुसरः सं-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥jñāṃśībhūtānprāṇina etānphaladātācittāntaḥsthaḥ prerayati sve sakale’pi ;kṛtye devaḥ prāktanakarmānusaraḥ saṃ-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 19 .प्रज्ञामात्रं प्रापितसंविन्निजभक्तंप्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥prajñāmātraṃ prāpitasaṃvinnijabhaktaṃprāṇākṣādeḥ prerayitāraṃ praṇavārtham ;prāhuḥ prājñā yaṃ viditānuśravatattvā-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 20 .यस्याज्ञानादेव नृणां संसृतिबन्धोयस्य ज्ञानादेव विमोक्षो भवतीति ।स्पष्टं ब्रूते वेदशिरो देशिकमाद्यंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २१ ॥yasyājñānādeva nṛṇāṃ saṃsṛtibandhoyasya jñānādeva vimokṣo bhavatīti ;spaṣṭaṃ brūte vedaśiro deśikamādyaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 21 .छन्नेऽविद्यारूपपटेनैव च विश्वंयत्राध्यस्तं जीवपरेशत्वमपीदम् ।भानोर्भानुष्वम्बुवदस्ताखिलभेदंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ॥channe’vidyārūpapaṭenaiva ca viśvaṃyatrādhyastaṃ jīvapareśatvamapīdam ;bhānorbhānuṣvambuvadastākhilabhedaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 22 .स्वापस्वप्नौ जाग्रदवस्थापि न यत्रप्राणश्चेतः सर्वगतो यः सकलात्मा ।कूटस्थो यः केवलसच्चित्सुखरूप-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २३ ॥svāpasvapnau jāgradavasthāpi na yatraprāṇaścetaḥ sarvagato yaḥ sakalātmā ;kūṭastho yaḥ kevalasaccitsukharūpa-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 23 .हा हेत्येवं विस्मयमीयुर्मुनिमुख्याज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ।प्रत्यग्भूते ब्रह्मणि यातः कथमित्थंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४ ॥hā hetyevaṃ vismayamīyurmunimukhyājñāte yasminsvātmatayānātmavimohaḥ ;pratyagbhūte brahmaṇi yātaḥ kathamitthaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 24 .यैषा रम्यैर्मत्तमयूराभिधवृत्तै-रादौ कॢप्ता यन्मनुवर्णैर्मुनिभङ्गी ।तामेवैतां दक्षिणवक्त्रः कृपयासा-वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ २५ ॥yaiṣā ramyairmattamayūrābhidhavṛttai-rādau kḷptā yanmanuvarṇairmunibhaṅgī ;tāmevaitāṃ dakṣiṇavaktraḥ kṛpayāsā-vūrīkuryāddeśikasamrāṭ paramātmā . 25 .॥ दक्षिणामूर्तिवर्णमालास्तोत्रं सम्पूर्णम् ॥. dakṣiṇāmūrtivarṇamālāstotraṃ sampūrṇam

2356 232