सौंदर्य लहरी
संथा Asha R. kumarसौन्दर्य लहरीप्रथम भागः - आनन्द लहरिभुमौस्खलित पादानां भूमिरेवा वलम्बनम् ।त्वयी जाता पराधानां त्वमेव शरणं शिवे ॥शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुंन चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपिप्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ 1 ॥तनीयांसं पांसुं तव चरणपङ्केरुहभवंविरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् ।वहत्येनं शौरिः कथमपि सहस्रेण शिरसांहरस्सङ्क्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ 2 ॥अविद्यानामन्त-स्तिमिर-मिहिरद्वीपनगरीजडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी ।दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौनिमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ॥ 3 ॥त्वदन्यः पाणिभ्यामभयवरदो दैवतगणःत्वमेका नैवासि प्रकटितवराभीत्यभिनया ।भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकंशरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ 4 ॥हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननींपुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषामुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ 5 ॥धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाःवसन्तः सामन्तो मलयमरुदायोधनरथः ।तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ 6 ॥क्वणत्काञ्चीदामा करिकलभकुम्भस्तननतापरिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।धनुर्बाणान् पाशं सृणिमपि दधाना करतलैःपुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ 7 ॥सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृतेमणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयांभजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ 8 ॥महीं मूलाधारे कमपि मणिपूरे हुतवहंस्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथंसहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ 9 ॥सुधाधारासारैश्चरणयुगलान्तर्विगलितैःप्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयंस्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ 10 ॥चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपिप्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ 11 ॥त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुंकवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।यदालोकौत्सुक्यादमरललना यान्ति मनसातपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ 12 ॥नरं वर्षीयांसं नयनविरसं नर्मसु जडंतवापाङ्गालोके पतितमनुधावन्ति शतशः ।गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचयाहठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ 13 ॥क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदकेहुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति येमयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ 14 ॥शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटांवरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।सकृन्न त्वा नत्वा कथमिव सतां सन्न्निदधतेमधुक्षीरद्राक्षामधुरिमधुरीणाः भणितयः ॥ 15॥ वर् फणितयःकवीन्द्राणां चेतःकमलवनबालातपरुचिंभजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।विरिञ्चिप्रेयस्यास्तरुणतरशऋङ्गारलहरी-गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ 16 ॥सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिःवशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिःवचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ 17 ॥तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिःदिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः ।भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाःसहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ 18 ॥मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधोहरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघुत्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ 19 ॥किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसंहृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।स सर्पाणां दर्पं शमयति शकुन्ताधिप इवज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ 20 ॥तटिल्लेखातन्वीं तपनशशिवैश्वानरमयींनिषण्णां षण्णामप्युपरि कमलानां तव कलाम् ।महापद्माटव्यां मृदितमलमायेन मनसामहान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ 21 ॥भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।तदैव त्वं तस्मै दिशसि निजसायुज्यपदवींमुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ 22 ॥त्वया हृत्वा वामं वपुरपरितृप्तेन मनसाशरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् ।यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनंकुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ 23 ॥जगत्सूते धाता हरिरवति रुद्रः क्षपयतेतिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ 24 ॥त्रयाणां देवानां त्रिगुणजनितानां तव शिवेभवेत् पूजा पूजा तव चरणयोर्या विरचिता ।तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटेस्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ 25 ॥विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिंविनाशं कीनाशो भजति धनदो याति निधनम् ।वितन्द्री माहेन्द्री विततिरपि सम्मीलितदृशामहासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ 26 ॥जपो जल्पः शिल्पं सकलमपि मुद्राविरचनागतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशासपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ 27 ॥सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणींविपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।करालं यत्क्ष्वेलं कबलितवतः कालकलनान शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ 28 ॥किरीटं वैरिञ्चं परिहर पुरः कैटभभिदःकठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् ।प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनंभवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ 29 ॥स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितोनिषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतोमहासंवर्ताग्निर्विरचयति निराजनविधिम् ॥ 30 ॥चतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनंस्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ 31 ॥शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणःस्मरो हंसः शक्रस्तदनु च परामारहरयः ।अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिताभजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ 32 ॥स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाःशिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ 33 ॥शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगंतवात्मानं मन्ये भगवति नवात्मानमनघम् ।अतश्शेषश्शेषीत्ययमुभयसाधारणतयास्थितः सम्बन्धो वां समरसपरानन्दपरयोः ॥ 34 ॥मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसित्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषाचिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ 35 ॥तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरंपरं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।यमाराध्यन् भक्त्या रविशशिशुचीनामविषयेनिरालोकेऽलोके निवसति हि भालोकभुवने ॥ 36 ॥विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकंशिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ 37 ॥समुन्मीलत् संवित् कमलमकरन्दैकरसिकंभजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।यदालापादष्टादशगुणितविद्यापरिणति-र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥ 38 ॥तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतंतमीडे संवर्तं जननि महतीं तां च समयाम् ।यदालोके लोकान् दहति महति क्रोधकलितेदयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ 39 ॥तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिफुरणयास्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।तव श्यामं मेघं कमपि मणिपूरैकशरणंनिषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ 40 ॥तवाधारे मूले सह समयया लास्यपरयानवात्मानं मन्ये नवरसमहाताण्डवनटम् ।उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दययासनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ 41 ॥द्वितीय भागः - सौन्दर्य लहरीगतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितंकिरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलंधनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ 42 ॥धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनंघनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसोवसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥ 43 ॥तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-परीवाहस्रोतःसरणिरिव सीमन्तसरणिः ।वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ 44 ॥अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैःपरीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरेसुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ 45 ॥ललाटं लावण्यद्युतिविमलमाभाति तव य-द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।विपर्यासन्यासादुभयमपि सम्भूय च मिथःसुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ 46 ॥भ्रुवौ भुग्ने किञ्चिद्भुवनभयभङ्गव्यसनिनित्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेःप्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ 47 ॥अहः सूते सव्यं तव नयनमर्कात्मकतयात्रियामां वामं ते सृजति रजनीनायकतया ।तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिःसमाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥ 48 ॥विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैःकृपाधाराधारा किमपि मधुराभोगवतिका ।अवन्ती दृष्टिस्ते बहुनगरविस्तारविजयाध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ 49 ॥कवीनां सन्दर्भस्तबकमकरन्दैकरसिकंकटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-वसूयासंसर्गादलिकनयनं किञ्चिदरुणम् ॥ 50 ॥शिवे शऋङ्गारार्द्रा तदितरजने कुत्सनपरासरोषा गङ्गायां गिरिशचरिते विस्मयवती ।हराहिभ्यो भीता सरसिरुहसौभाग्यजननी (जयिनी)सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा ॥ 51 ॥गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधतीपुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिकेतवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ 52 ॥विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतयाविभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ 53 ॥पवित्रीकर्तुं नः पशुपतिपराधीनहृदयेदयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।नदः शोणो गङ्गा तपनतनयेति ध्रुवममुंत्रयाणां तीर्थानामुपनयसि सम्भेदमनघम् ॥ 54 ॥निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगतीतवेत्याहुः सन्तो धरणिधरराजन्यतनये ।त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतःपरित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ 55 ॥तवापर्णे कर्णेजपनयनपैशुन्यचकितानिलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम्जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ 56 ॥दृशा द्राघीयस्या दरदलितनीलोत्पलरुचादवीयांसं दीनं स्नपय कृपया मामपि शिवे ।अनेनायं धन्यो भवति न च ते हानिरियतावने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ 57 ॥अरालं ते पालीयुगलमगराजन्यतनयेन केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस-न्नपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् ॥ 58 ॥स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलंचतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणंमहावीरो मारः प्रमथपतये सज्जितवते ॥ 59 ॥सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीःपिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।चमत्कारश्लाघाचलितशिरसः कुण्डलगणोझणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ 60 ॥असौ नासावंशस्तुहिनगिरिवंशध्वजपटित्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगलितंसमृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ 61 ॥प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेःप्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितंतुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ 62 ॥स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतांचकोराणामासीदतिरसतया चञ्चुजडिमा ।अतस्ते शीतांशोरमृतलहरीमम्लरुचयःपिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥ 63 ॥अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपाजपापुष्पच्छाया तव जननि जिह्वा जयति सा ।यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयीसरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ 64 ॥रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिर्-निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकलाविलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ 65 ॥विपञ्च्या गायन्ती विविधमपदानं पशुपतेःत्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवांनिजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ 66 ॥कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतयागिरीशेनोदस्तं मुहुरधरपानाकुलतया ।करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुतेकथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ 67 ॥भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवतीतव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।स्वतः श्वेता कालागुरुबहुलजम्बालमलिनामृणालीलालित्यं वहति यदधो हारलतिका ॥ 68 ॥गले रेखास्तिस्रो गतिगमकगीतैकनिपुणेविवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः ।विराजन्ते नानाविधमधुररागाकरभुवांत्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ 69 ॥मृणालीमृद्वीनां तव भुजलतानां चतसृणांचतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपो-श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ 70 ॥नखानामुद्द्योतैर्नवनलिनरागं विहसतांकराणां ते कान्तिं कथय कथयामः कथमुमे ।कयाचिद्वा साम्यं भजतु कलया हन्त कमलंयदि क्रीडल्लक्ष्मीचरणतललाक्षारसछणम् ॥ 71 ॥समं देवि स्कन्दद्विपवदनपीतं स्तनयुगंतवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।यदालोक्याशङ्काकुलितहृदयो हासजनकःस्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ 72 ॥अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौन सन्देहस्पन्दो नगपतिपताके मनसि नः ।पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौकुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ 73 ॥वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिःसमारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितांप्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ 74 ॥तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतःपयःपारावारः परिवहति सारस्वतमिव ।दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ 75 ॥हरक्रोधज्वालावलिभिरवलीढेन वपुषागभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।समुत्तस्थौ तस्मादचलतनये धूमलतिकाजनस्तां जानीते तव जननि रोमावलिरिति ॥ 76 ॥यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवेकृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् ।विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतंतनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ 77 ॥स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।रतेर्लीलागारं किमपि तव नाभिर्गिरिसुतेबिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ 78 ॥निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषोनमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणासमावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ 79 ॥कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौकषन्तौ दोर्मूले कनककलशाभौ कलयता ।तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवात्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ 80 ॥गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतींनितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ 81 ॥करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली-मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुतेविधिज्ञ्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ 82 ॥पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुतेनिषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ 83 ॥श्रुतीनां मूर्धानो दधति तव यौ शेखरतयाममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनीययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ 84 ॥नमोवाकं ब्रूमो नयनरमणीयाय पदयो-स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।असूयत्यत्यन्तं यदभिहननाय स्पृहयतेपशूनामीशानः प्रमदवनकङ्केलितरवे ॥ 85 ॥मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितंललाटे भर्तारं चरणकमले ताडयति ते ।चिरादन्तःशल्यं दहनकृतमुन्मूलितवतातुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ 86 ॥हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौनिशायां निद्राणं निशि चरमभागे च विशदौ ।वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनांसरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ 87 ॥पदं ते कीर्तीनां प्रपदमपदं देवि विपदांकथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।कथं वा बाहुभ्यामुपयमनकाले पुरभिदायदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ 88 ॥नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभि-स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतांदरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ 89 ॥ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति ।तवास्मिन् मन्दारस्तबकसुभगे यातु चरणेनिमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ 90 ॥पदन्यासक्रीडापरिचयमिवारब्धुमनसःस्खलन्तस्ते खेलं भवनकलहंसा न जहति ।अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ 91 ॥गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतःशिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।त्वदीयानां भासां प्रतिफलनरागारुणतयाशरीरी शऋङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ 92 ॥अराला केशेषु प्रकृतिसरला मन्दहसितेशिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।भृशं तन्वी मध्ये पृथुरुरसिजारोहविषयेजगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ 93 ॥कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयंकलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरंविधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ 94 ॥पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोःसपर्यामर्यादा तरलकरणानामसुलभा ।तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलांतव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ 95 ॥कलत्रं वैधात्रं कतिकति भजन्ते न कवयःश्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।महादेवं हित्वा तव सति सतीनामचरमेकुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ 96 ॥गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदोहरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।तुरीया कापि त्वं दुरधिगमनिःसीममहिमामहामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ 97 ॥कदा काले मातः कथय कलितालक्तकरसंपिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।प्रकृत्या मूकानामपि च कविताकारणतयाकदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ 98 ॥सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरतेरतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरःपरानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ 99 ॥प्रदीपज्वालाभिर्दिवसकरनीराजनविधिःसुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणंत्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ 100 ॥