गंगा विशेष पवित्र नदी क्यों?

महाभारत में कहा गया है-यद्यकार्यशतम् कृत्वाकृतम् गंगाभिषेचनम् । सर्व तत् तस्य गंगाभ्भो दहत्यग्निरिवेन्धनम् ॥ सर्व कृतयुगे पुण्यम त्रेतायां पुष्करं स्मृतम् । द्वापरेऽपि कुरुक्षेत्रं गंगा कलियुगे स्मृता ॥ पुनाति कर्तिता पापं दृष्य भद्रं प्रयच्छति । अवगाढा च पीता च पुनात्यासप्तमं कुलम ॥ -महाभारत / वनपर्व 85/89-90-93

2356 232

Suggested Podcasts

Lisah Hamilton - Running Podcast | Running Tips | Running Advice | Running Interviews | Marathon Training | 5k Training |10k Training

ThePrint

PodcastOne

Canadian Dermatology Association